यमुनाष्टक लिरिक्स | Yamunashtak Lyrics

यमुना जी का अष्टक “यमुनाष्टक लिरिक्स | Yamunashtak Lyrics” निधि ढोलकिया जी के द्वारा गायी हुई है। यमुना जी में नहाने से सब सुख प्राप्त होते है। यमुना जी के पावन जल की धारा में नहाने वाला माँ यमुना जी की शरण में चला जाता है।


यमुनाष्टक लिरिक्स

नमामि यमुनामहं सकल सिद्धि हेतुं मुदा,
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम ।
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना,
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम । १ ।

कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला,
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता ।
सघोषगति दन्तुरा समधिरूढदोलोत्तमा,
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता । २ ।

भुवं भुवनपावनी मधिगतामनेकस्वनैः,
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।
तरंगभुजकंकण प्रकटमुक्तिकावालूका,
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम । ३ ।

अनन्तगुण भूषिते शिवविरंचिदेवस्तुते,
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।
विशुद्ध मथुरातटे सकलगोपगोपीवृते,
कृपाजलधिसंश्रिते मम मनः सुखं भावय । ४ ।

यया चरणपद्मजा मुररिपोः प्रियं भावुका,
समागमनतो भवत्सकलसिद्धिदा सेवताम ।
तया सह्शतामियात्कमलजा सपत्नीवय,
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम । ५ ।

नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं,
न जातु यमयातना भवति ते पयः पानतः ।
यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि,
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः । ६ ।

ममास्तु तव सन्निधौ तनुनवत्वमेतावता,
न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये ।
अतोस्तु तव लालना सुरधुनी परं सुंगमा,
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः । ७ ।

स्तुति तव करोति कः कमलजासपत्नि प्रिये,
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
इयं तव कथाधिका सकल गोपिका संगम,
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः । ८ ।

तवाष्टकमिदं मुदा पठति सूरसूते सदा,
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति,
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः । ९ ।

।। इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ।।

यमुना जी की आरती


Yamunashtak Lyrics

Namaami Yamunaamahan Sakal
Siddhi Hetun Muda,
Muraari Pad Pankaj
Sfuradamand Renutkataam.
Tatasth Nav Kaanan
Prakatamod Pushpaambuna,
Suraasurasupoojit Smarapituh
Shriyan Bibhrateem । 1 ।

Kalind Giri Mastake
Patadamandapoorojjvala,
Vilaasagamanolla
Satprakatagandshailonnta.
Saghoshagati Dantura
Samadhiroodhadolottama,
Mukundarativarddhinee Jayati
Padmabandhoh Suta । 2 ।

Bhuvan Bhuvanapaavanee
Madhigataamanekasvanaih,
Priyaabhiriv Sevitaan
Shukamayoorahansaadibhih.
Tarangabhujakankan
Prakatamuktikaavaalooka,
Nitanbatatasundareen Namat
Krshnturyapriyaam । 3 ।

Anantagun Bhooshite
Shivaviranchidevastute,
Ghanaaghananibhe Sada
Dhruvaparaasharaabheeshtade.
Vishuddh Mathuraatate
Sakalagopagopeevrte,
Kripaajaladhisanshrite Mam
Manah Sukham Bhavay । 4 ।

Yaya Charanapadmaja Muraripoh
Priyan Bhaavuka,
Samaagamanato Bhavatsakal
Asiddhida Sevataam.
Taya Sahshataamiya
Atkamalaja Sapatneevay,
Haripriyakalindaya Manasi Me
Sada Stheeyataam । 5 ।

Namostu Yamune Sada
Tav Charitr Matyadbhutan,
Na Jaatu Yamayaatana Bhavati
Te Payah Paanatah.
Yamopi Bhagineesutaan
Kathamuhanti Dushtaanapi,
Priyo Bhavati Sevanaattav
Hareryatha Gopikaah । 6 ।

Mamaastu Tav Sannidhau
Tanunavatvametaavata,
Na Durlabhatamaaratirmuraripau
Mukundapriye.
Atostu Tav Laalana
Suradhunee Paran Sungama,
Ttavaiv Bhuvi Keertita Na
Tu Kadaapi Pushtisthitaih । 7 ।

Stuti Tav Karoti Kah
Kamalajaasapatni Priye,
Hareryadanusevaya Bhavati
Saukhyamaamokshatah.
Iyan Tav Kathaadhika Sakal
Gopika Sangam,
Smarashramajalaanubhih Sakal
Gaatrajaih Sangamah । 8 ।

Tavaashtakamidan Muda Pathati
Soorasoote Sada,
Samastaduritakshayo Bhavati
Vai Mukunde Ratih.
Taya Sakalasiddhayo
Muraripushch Santushyati,
Svabhaavavijayo Bhavet Vadati
Vallabhah Shree Hareh । 9 ।

।। Iti Shree Vallabhaachaary
Virachitan Yamunashtakam Sampoornam ।।

Yamunashtak Lyrics

Yamunashtak Lyrics PDF


हमें उम्मीद है की यमुना जी के भक्तो को यह आर्टिकल “यमुनाष्टक लिरिक्स | Yamunashtak Lyrics” + Video +Audio बहुत पसंद आया होगा। Yamunashtak Lyrics In Hindi | Yamunashtak Lyrics” के बारे में आपके क्या विचार है वो हमे कमेंट करके अवश्य बताये। आप अपनी फरमाइश भी हमे कमेंट करके बता सकते है। हम वो भजन, आरती आदि जल्द से जल्द लाने को कोशिश करेंगे।

सभी प्रकार के भजनो के lyrics + Video + Audio + PDF के लिए AllBhajanLyrics.com पर visit करे।

Leave a Comment

आरती : जय अम्बे गौरी