श्रीगोविन्दाष्टकम् | Shri Govindashtakam Lyrics

कृष्ण भगवान के बालरूप की रचना “श्रीगोविन्दाष्टकम् | Shri Govindashtakam Lyrics” हिंदू भक्ति दार्शनिक shri shankaracharya द्वारा रचित संस्कृत रचना है। इसका संस्कृत और इंग्लिश लिरिक्स वीडियो के साथ दिया हुआ है।


श्री गोविन्दाष्टकम्

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्रांगणरिंगणलोलमनायासं परमायासम्।
मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम्।।1।।
 
मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्।।2।।
 
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्।।3।।
 
गोपालं भूलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्।
गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं
गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्।।4।।
 
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम्।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्।।5।।
 
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्सन्तीरथ दिग्वस्त्रा ह्युपदातुमुपाकर्षन्तम्।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्त:स्थं
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्।।6।।
 
कान्तं कारणकारणमादिमनादिं कालमनाभासं
कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं नृत्यन्तम्।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्।।7।।
 
वृन्दावनभुवि वृन्दारकगणवृन्दाराध्यं वन्देSहं
कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम्।
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्।।8।।
 
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो
गोविन्दाच्युत माधवविष्णो गोकुलनायक कृष्णेति।
गोविन्दाड़्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्त:स्थं स समभ्येति।।9।।
 
इति श्रीमच्छंकराचार्यविरचितं श्रीगोविन्दाष्टकं सम्पूर्णम्।

Shri Govindashtakam Lyrics

Shri Govindashtakam Lyrics

Satyaṁ Jñānamanantaṁ Nityamanākāśaṁ Paramākāśaṁ
GōṣṭHaprāṅGaṇAriṅGalalōlamanāyāsaṁ Paramāyāsam.
Māyākalpitanānākāramanākāraṁ Bhuvanākāraṁ
KṣMāyā Nāthamanāthaṁ PraṇAmata Gōvindaṁ Paramānandam..1..

Mr̥Tsnāmatsīhēti YaśōdātāḍAnaśaiśavasantrāsaṁ
Vyāditavaktrālōkitalōkālōkacaturdaśalōkālim.
Lōkatrayapuramūlastambhaṁ Lōkālōkamanālōkaṁ
Lōkēśaṁ Paramēśaṁ PraṇAmata Gōvindaṁ Paramānandam..2..

TraiviṣṭAparipuviraghnaṁ KṣItibhāraghnaṁ Bhavarōgaghnaṁ
Kaivalyaṁ Navanītāhāramanāhāraṁ Bhuvanāhāram.
VaimalyasphuṭAcētōvr̥TtiviśēṣĀbhāsamanābhāsaṁ
Śaivaṁ Kēvalaśāntaṁ PraṇAmata Gōvindaṁ Paramānandam..3..

Gōpālaṁ Bhūlīlāvigrahagōpālaṁ Kulagōpālaṁ
Gōpīkhēlanagōvardhanadhr̥Tilīlālālitagōpālam.
GōbhirnigaditagōvindasphuṭAnāmānaṁ Bahunāmānaṁ
Gōpīgōcaradūraṁ PraṇAmata Gōvindaṁ Paramānandam..4..

GōpīmaṇḍAlagōṣṭHībhēdaṁ Bhēdāvasthāmabhēdābhaṁ
Śaśvadgōkhuranirdhūtōddhatadhūlīdhūsarasaubhāgyam.
Śraddhābhaktigr̥Hītānandamacintyaṁ Cintitasadbhāvaṁ
CintāmaṇImahimānaṁ PraṇAmata Gōvindaṁ Paramānandam..5..

SnānavyākulayōṣIdvastramupādāyāgamupārūḍHaṁ
VyāditsantīrathadigvastrāhyupadātumupākarṣAntam.
Nirdhūtadvayaśōkavimōhaṁ Buddhaṁ Buddhērantasthaṁ
Sattāmātraśarīraṁ PraṇAmata Gōvindaṁ Paramānandam..6..

Kāntaṁ KāraṇAkāraṇAmādimanādiṁ Kālamanābhāsaṁ
Kālindīgatakāliyaśirasi Muhurnr̥Tyantaṁ Nr̥Tyantam.
Kālaṁ Kālakalātītaṁ KalitāśēṣAṁ KalidōṣAghnaṁ
Kālatrayagatihētuṁ PraṇAmata Gōvindaṁ Paramānandam..7..

Vr̥Ndāvanabhuvi Vr̥NdārakagaṇAvr̥Ndārādhyaṁ Vandē’haṁ
Kundābhāmalamandasmērasudhānandaṁ Suhr̥Dānandam.
VandyāśēṣAmahāmunimānasavandyānandapadadvandvaṁ
VandyōśēṣAguṇĀbdhiṁ PraṇAmata Gōvinda Paramānandam..8..

GōvindāṣṭAkamētadadhītē Gōvindārpitacētā Yō
Gōvindācyuta Mādhava ViṣṇŌ Gōkula Nāyaka Kr̥ṣṇĒti.
GōvindāṅGhrisarōjadhyānasudhājaladhautasamastāghō
Gōvindaṁ Paramānandāmr̥TamantaḥSthaṁ Sa Samabhyēti..9..

.. Iti ŚrīmacchaṅKarācāryaviracitaṁ GōvindāṣṭAkaṁ Samāptam


हमें उम्मीद है की श्री कृष्ण के भक्तो को यह आर्टिकल “श्री गोविन्दाष्टकम् | Shri Govindashtakam Lyrics” + Video + Audio बहुत पसंद आया होगा। Shri Govindashtakam Lyrics के बारे में आपके क्या विचार है वो हमे कमेंट करके अवश्य बताये। आप अपनी फरमाइश भी हमे कमेंट करके बता सकते है। हम वो भजन, आरती आदि जल्द से जल्द लाने को कोशिश करेंगे।

सभी प्रकार के भजनो के lyrics + Video + Audio + PDF के लिए AllBhajanLyrics.com पर visit करे।

Leave a Comment

आरती : जय अम्बे गौरी