श्री ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावली | Shri Aishwarya Lakshmi Ashtottara Shatanamavali in Hindi

महालक्ष्मी का यह अद्बुध अष्टक “श्री ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावली | Shri Aishwarya Lakshmi Ashtottara Shatanamavali in Hindi” जिसको पंडित जी के द्वारा गाया गया है। ऐश्वर्या लक्ष्मी धन और सौभाग्य की देवी हैं। वह घोड़े पर चित्रित एकमात्र लक्ष्मी रूप हैं। श्री ऐश्वर्या लक्ष्मी अष्टोत्तर शतनामावली के 108 नामों का जाप करें और जीवन में धन और सौभाग्य प्राप्त करें।


Shri Aishwarya Lakshmi Ashtottara Shatanamavali in Hindi

ओं श्रीं श्रीं श्रीं ओं ऐश्वर्यलक्ष्म्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं अनघायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अलिराज्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं अहस्करायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अमयघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं अलकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अनेकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अहल्यायै नमः ।
ओं श्रीं श्रीं श्रीं ओं आदिरक्षणायै नमः । ९

लक्ष्मी माता को प्रसन्न करे

ओं श्रीं श्रीं श्रीं ओं इष्टेष्टदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं इन्द्राण्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं ईशेशान्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं इन्द्रमोहिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं उरुशक्त्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं उरुप्रदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं ऊर्ध्वकेश्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं कालमार्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं कालिकायै नमः । १८

ओं श्रीं श्रीं श्रीं ओं किरणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं कल्पलतिकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं कल्पसङ्ख्यायै नमः ।
ओं श्रीं श्रीं श्रीं ओं कुमुद्वत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं काश्यप्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं कुतुकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं खरदूषणहन्त्र्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं खगरूपिण्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं गुरवे नमः । २७

ओं श्रीं श्रीं श्रीं ओं गुणाध्यक्षायै नमः ।
ओं श्रीं श्रीं श्रीं ओं गुणवत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं गोपीचन्दनचर्चितायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हङ्गायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चक्षुषे नमः ।
ओं श्रीं श्रीं श्रीं ओं चन्द्रभागायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चपलायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चलत्कुण्डलायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चतुःषष्टिकलाज्ञानदायिन्यै नमः । ३६

ओं श्रीं श्रीं श्रीं ओं चाक्षुषी मनवे नमः ।
ओं श्रीं श्रीं श्रीं ओं चर्मण्वत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं चन्द्रिकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं गिरये नमः ।
ओं श्रीं श्रीं श्रीं ओं गोपिकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं जनेष्टदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं जीर्णायै नमः ।
ओं श्रीं श्रीं श्रीं ओं जिनमात्रे नमः ।
ओं श्रीं श्रीं श्रीं ओं जन्यायै नमः । ४५

ओं श्रीं श्रीं श्रीं ओं जनकनन्दिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं जालन्धरहरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं तपःसिद्ध्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं तपोनिष्ठायै नमः ।
ओं श्रीं श्रीं श्रीं ओं तृप्तायै नमः ।
ओं श्रीं श्रीं श्रीं ओं तापितदानवायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दरपाणये नमः ।
ओं श्रीं श्रीं श्रीं ओं द्रग्दिव्यायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दिशायै नमः । ५४

ओं श्रीं श्रीं श्रीं ओं दमितेन्द्रियायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दृकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दक्षिणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दीक्षितायै नमः ।
ओं श्रीं श्रीं श्रीं ओं निधिपुरस्थायै नमः ।
ओं श्रीं श्रीं श्रीं ओं न्यायश्रियै नमः ।
ओं श्रीं श्रीं श्रीं ओं न्यायकोविदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं नाभिस्तुतायै नमः ।
ओं श्रीं श्रीं श्रीं ओं नयवत्यै नमः । ६३

ओं श्रीं श्रीं श्रीं ओं नरकार्तिहरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फणिमात्रे नमः ।
ओं श्रीं श्रीं श्रीं ओं फलदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फलभुजे नमः ।
ओं श्रीं श्रीं श्रीं ओं फेनदैत्यहृते नमः ।
ओं श्रीं श्रीं श्रीं ओं फुल्लाम्बुजासनायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फुल्लायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फुल्लपद्मकरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भीमनन्दिन्यै नमः । ७२

ओं श्रीं श्रीं श्रीं ओं भूत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं भवान्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं भयदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भीषणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भवभीषणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भूपतिस्तुतायै नमः ।
ओं श्रीं श्रीं श्रीं ओं श्रीपतिस्तुतायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भूधरधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भुतावेशनिवासिन्यै नमः । ८१

ओं श्रीं श्रीं श्रीं ओं मधुघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं मधुरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं माधव्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं योगिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं यामलायै नमः ।
ओं श्रीं श्रीं श्रीं ओं यतये नमः ।
ओं श्रीं श्रीं श्रीं ओं यन्त्रोद्धारवत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं रजनीप्रियायै नमः ।
ओं श्रीं श्रीं श्रीं ओं रात्र्यै नमः । ९०

ओं श्रीं श्रीं श्रीं ओं राजीवनेत्रायै नमः ।
ओं श्रीं श्रीं श्रीं ओं रणभूम्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं रणस्थिरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं वषट्कृत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं वनमालाधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं व्याप्त्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं विख्यातायै नमः ।
ओं श्रीं श्रीं श्रीं ओं शरधन्वधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं श्रितये नमः । ९९

ओं श्रीं श्रीं श्रीं ओं शरदिन्दुप्रभायै नमः ।
ओं श्रीं श्रीं श्रीं ओं शिक्षायै नमः ।
ओं श्रीं श्रीं श्रीं ओं शतघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं शान्तिदायिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं ह्रीं बीजायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हरवन्दितायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हालाहलधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हयघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं हंसवाहिन्यै नमः । १०८

इति श्री ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावली ||

Shri Aishwarya Lakshmi Ashtottara Shatanamavali in Hindi

Shri Aishwarya Lakshmi Ashtottara Shatanamavali


हमें उम्मीद है की सभी लक्ष्मी माता के भक्तो को यह आर्टिकल “श्री ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावली | Shri Aishwarya Lakshmi Ashtottara Shatanamavali in Hindi” + Video + Audio बहुत पसंद आया होगा। Shri Aishwarya Lakshmi Ashtottara Shatanamavali” के बारे में आपके क्या विचार है वो हमे कमेंट करके अवश्य बताये। आप अपनी फरमाइश भी हमे कमेंट करके बता सकते है। हम वो भजन, आरती आदि जल्द से जल्द लाने को कोशिश करेंगे।

सभी प्रकार के भजनो के lyrics + Video + Audio + PDF के लिए AllBhajanLyrics.com पर visit करे।

lakshmi ashtottara shatanamavali in hindi , laxmi astothara satha namavali in hindi , लक्ष्मी अष्टोत्तर नामावली , sri lakshmi ashtottara shatanamavali , lakshmi ashtottara in hindi , lakshmi ashtottara shatanamavali pdf , laxmi ashtottara shatanamavali , lakshmi ashtottara shatanamavali .

Leave a Comment

आरती : जय अम्बे गौरी