श्री नृसिंह कवच | Narsingh Kavach

यह अद्बुध नृसिंह भजन श्री नृसिंह कवच | Narsingh Kavach” भक्त प्रहलाद जी का गाया हुआ है। इस भजन में हरी भक्त भगवान विष्णु के एक बार दर्शन की अभिलाषा व्यक्त कर रहे है।

नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥

सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥

विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।
लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥

चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।
ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥

तप्तकांचनसंकाशं पीतनिर्मलवासनं ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥

विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।
गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥

स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।
नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥

शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।
नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥

सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥

नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।
दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥

करौ मे देववरदो नृसिंह: पातु सर्वत: ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥

मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।
नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥

ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥

ऊरु मनोभव: पातु जानुनी नररूपधृत ।
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥

सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।
सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥

महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।
नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥

ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।
संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥

इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।
भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥

पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।
यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं ॥

सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।
भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥

वृश्चिकोरगसंभूतविषापहरणं परं ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।
करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥

देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत ।
एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥

सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।
कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।
आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥

तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥

प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।
तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।
मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥

गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं
हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।
विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥
॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥


Narsingh Kavach Lyrics

Nrusingh Kavacham Vakshye Prahladanoditan Pura ।
Sarvarakshakaran Punyan Sarvopadravanashanan ॥

Sarvasampatkaran Chaiv Swargamoksaprakarikam ।
Dhyaatva Nrsinhan Deveshan Hemasinhasanasthitan ॥

Vivrtasyan Trinayanan Sharadindusamaprabhan ।
Lakshmyalingitavamangam Vibhootibhirupashritan ॥

Chaturbhujan Komalangam Svarnakundalashobhitan ।
Urojashobhitoraskan Ratnakeyooramudritan ॥

Taptakaanchanasankaashan Pitanirmalavaasanan ।
Indraadisuramaulisthasphuranmaanikyadiptibhi: ॥

Viraajitapadadvandvan Shankhachakraadihetibhi: ।
Garutmata Ch Vinayat Stooyamanan Mudanvitan ॥

Svahrtakamalasanvaasam Krtva Tu Kavacham Pathet
Nrsinho Me Shir: Paatu Lokarakshaatmasambhav: ।
Sarvagopi Stambhavaas: Phaalan Me Rakshatu Dhvanan ।
Narasinho Me Drshau Paatu Somasooryaagnilochan: ॥

Shrti Me Paatu Naraharirmunivaryastutipriy: ।
Nasan Me Sinhanasastu Mukhan Lakshmimukhapriy: ॥

Sarvavidyaadhip: Paatu Nrsinho Rasanaan Mam ।
Vaktran Patvinduvadan: Sada Prahladavandit: ॥

Nrusingh: Patu Me Kanthan Skandhau Bhoobharanaantakrt ।
Divyastrashobhitabhujo Nrsinh: Paatu Me Bhujau ॥

Karau Me Devavarado Nrsinh: Paatu Sarvat: ।
Hrdayan Yogisaadhyashch Nivaasan Paatu Me Hari: ॥

Madhyan Paatu Hiranyaakshavaksh:kukshividaaran: ।
Nabhin Me Paatu Nrhari: Svanaabhibrahmasanstut: ॥

Brahmandakotay: Katyaan Yasyasau Paatu Me Katin ।
Guhyan Me Paatu Guhyaanaan Mantraanaan Guhyarupadhrt ॥

Uru Manobhav: Paatu Jaanuni Nararoopadhrt ।
Janghe Paatu Dharaabhaaraharta Yosau Nrkesari ॥

Suraraajyaprad: Paatu Paadau Me Nrharishvar: ।
Sahasrashirsha Purush: Paatu Me Sarvashastanun ॥

Mahora: Purvat: Mahogr: Paatu Mahaaviraagrajognit: ।
Mahaavishnurdakshine Tu Mahaajvaalastu Nirrutau ॥

Pashchime Paatu Sarvesho Dishi May Sarvtomukh: ।
Nrusinh: Paatu Vaayavyaan Saumyaan Bhooshanavigrah: ॥

Ishanya Patu Bhadro Me Sarvamangaladaayak: ।
Samsarabhayad: Patu Mrityumurthurnrkeshri ॥

Idan Nrsinhakavachan Prahlaadamukhamanditan .
Bhaktimaany: Pathennityan Sarvapaapai: Pramuchyate ॥

Putravan Dhanavan Loke Dirghayurupajayate ।
Yanyan Kamayate Kamam Tamtam Prapnotyasansyam ॥

Sarvatr Jayavaapnoti Sarvatr Vijayi Bhavet ।
Bhumyantarikshadivanan Grahanan Vinivaranan ॥

Vrshchikoragasambhootavishapaharanan Paran ।
Brahmarakshasayakshanaan Durotsaranakarnan ॥

Bhoorje Va Taalapatre Va Kavachan Likhitan Shubhan ।
Karamoole Dhrtan Yen Siddhyeyu: Karmasiddhay: ॥

Devasuramanushyeshu Svan Svamev Jayan Labhet ।
Ekasandhyan Trisandhyan Va Ya: Pathenniyato Nar: ॥

Sarvamangalamaangalyambhuktin Muktin Ch Vindati ।
Dvaatrinshatisahasraani Paathaachchhuddhaatmabhirnrbhi: ।
Kavachasyaasy Mantrasy Mantrasiddhi: Prajaayate ।
Aanen Mantraraajen Krtva Bhasmaabhimantranam ॥

Tilakan Bibhryaadyastu Tasy Grihabhayam Haret ।
Trivaran Japamanastu Dattan Vaaryabhimantry Ch ॥

Praashayedyan Naran Mantran Nrsinhadhyaanamaacharet ।
Tasy Roga: Pranashyanti Ye Ch Syu: Kukshisambhava: ॥

Kimatr Bahunokten Nrsinhasadrsho Bhavet ।
Manasa Chintitan Yastu Sa Tachchaapnotyasanshayan ॥

Garjantam Gurjayatam Nijabhujapatlam Sphotyantan
Harantam Dipyantam Tapayantam Divi Bhuvi Ditijan Kshapeyant Rasantam ।
Krudant Roshyantam Dishidishi Satatam Sambhrantam Harantam ।
Bikhyamtam Ghurnyantam Karnikarstaidivyasingh Namami ॥
॥ Iti Prahladaproktan Narasinhakavachan Sampurnamm ॥


हमें उम्मीद है की भगवान विष्णु के भक्तो को यह आर्टिकल श्री नृसिंह कवच | Narsingh Kavach” + Video + Audio बहुत पसंद आया होगा। “Narsingh Kavach” भजन के बारे में आपके क्या विचार है वो हमे कमेंट करके अवश्य बताये। आप अपनी फरमाइश भी हमे कमेंट करके बता सकते है। हम वो भजन, आरती आदि जल्द से जल्द लाने को कोशिश करेंगे।

सभी प्रकार के भजनो के lyrics + Video + Audio + PDF के लिए AllBhajanLyrics.com पर visit करे।

Leave a Comment

आरती : जय अम्बे गौरी