दिव्य दत्तात्रेय स्तोत्र लिरिक्स | Dattatreya Stotram Lyrics

भगवान् दत्तात्रेय के “दिव्य दत्तात्रेय स्तोत्र लिरिक्स | Dattatreya Stotram Lyrics” का जाप करने से भगवान् दत्तात्रेय प्रसन्न होते है और अपनी कृपा दृष्टि बनाये रखते है और भक्तो को सुख समृदि की प्राप्ति होती है।


दिव्य दत्तात्रेय स्तोत्र लिरिक्स

।। दत्तात्रेय स्तोत्र ।।

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥

अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥

जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥

जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥

र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥ ४॥

यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥

आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥ ६॥

भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ७॥

दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥ ८॥

जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥ ९॥

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥ ११॥

अवधूतसदानन्दपरब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥ १२॥

सत्यंरूपसदाचारसत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥

शूलहस्तगदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥

क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥ १५॥

दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥

॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥


Dattatreya Stotram Lyrics

Jatadharam Pandurangam
Shulahastam Krupanidhim
Sarvarogaharam Devam
Dattatreyamaham Bhaje

Jagadutpattikartre Cha
Sthitisanhara Hetave
Bhavapasha Vimuktaya
Dattatreya Namostute

Jarajanma Vinashaya
Dehashuddhikaraya Cha
Digambara Dayamurte
Dattatreya Namostute

Karpura Kanti Dehaya
Brahmamurti Dharaya Cha
Vedashastra Paridnyaya
Dattatreya Namostute

Rhasvadeergha Krushasthula
Namagotra Vivarjita
Pannchabhutaika Deeptaya
Dattatreya Namostute

Yadnyabhokte Cha Yadnyaya
Yadnyarupa Dharaya Cha
Yadnyapriyaya Siddhaya
Dattatreya Namostute

Adau Brahma Madhya Vishnu
Ante Devah Sadashivah
Murtitraya Svarupaya
Dattatreya Namostute

Bhogalayaya Bhogaya
Yogayogyaya Dharine
Jitendriya Jitadnyaya
Dattatreya Namostute

Digambaraya Divyaya
Divyarupa Dharaya Cha
Sadodita Parabrahma
Dattatreya Namostute

Jambudveepe Mahakshetre
Matapura Nivasine
Jayamanasatam Deva
Dattatreya Namostute

Bhikshatanam Gruhe Grame
Patram Hemamayam Kare
Nanasvadamayee Bhiksha
Dattatreya Namostute

Brahmadnyanamayee Mudra
Vastre Chakashabhutale
Pradnyanaghanabodhaya
Dattatreya Namostute

Avadhuta Sadananda
Parabrahma Svarupine
Videha Deharupaya
Dattatreya Namostute

Satyarupasadachara
Satyadharmaparayana
Satyashraya Parokshaya
Dattatreya Namostute

Shulahasta Gadapane
Vanamalasukandhara
Yadnyasutradharabrahman
Dattatreya Namostute

Ksharakshara Svarupaya
Paratparataraya Cha
Datta Muktiparastotra
Dattatreya Namostute

Datta Vidyadhyalakshmeesha
Datta Svatmasvarupine
Guna Nirguna Rupaya
Dattatreya Namostute

Shatrunashakaram Stotram
Dnyanavidnyana Dayakam
Sarvapapam Shamam Yati
Dattatreya Namostute

Dattatreya Stotram Lyrics

हमें उम्मीद है की सभी भगवान् दत्तात्रेय के भक्तो को यह आर्टिकल “दिव्य दत्तात्रेय स्तोत्र लिरिक्स | Dattatreya Stotram Lyrics” + Video +Audio बहुत पसंद आया होगा। “ Dattatreya Stotram Lyrics ” के बारे में आपके क्या विचार है वो हमे कमेंट करके अवश्य बताये।

सभी प्रकार के भजनो के lyrics + Video + Audio + PDF के लिए AllBhajanLyrics.com पर visit करे।

Leave a Comment

आरती : जय अम्बे गौरी