भगवान शिव का यह अद्बुध “Shivashtakam Lyrics” निचे दिया गया है। इसका जाप करने से सभी प्रकार से कष्टों से निजात मिलती है और भगवान शिव की बनी रहती है। वीडियो के साथ लिरिक्स निचे दिया गया है।
Shivashtakam Lyrics
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् ।
भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडॆ
गलॆ रुण्डमालं तनौ सर्पजालं महाकाल कालं गणॆशादि पालम् ।
जटाजूट गङ्गॊत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडॆ
मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मॊहमारं, शिवं शङ्करं शम्भु मीशानमीडॆ
वटाधॊ निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणॆशं सुरॆशं महॆशं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 4 ॥
गिरीन्द्रात्मजा सङ्गृहीतार्धदॆहं गिरौ संस्थितं सर्वदापन्न गॆहम् ।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडॆ
कपालं त्रिशूलं कराभ्यां दधानं पदाम्भॊज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडॆ
शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनॆत्रं पवित्रं धनॆशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडॆ
हरं सर्पहारं चिता भूविहारं भवं वॆदसारं सदा निर्विकारं।
श्मशानॆ वसन्तं मनॊजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडॆ
स्वयं यः प्रभातॆ नरश्शूल पाणॆ पठॆत् स्तॊत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मॊक्षं प्रयाति ॥
Prabhuṃ PrāṇAnāthaṃ Vibhuṃ Viśvanāthaṃ Jagannātha Nāthaṃ Sadānanda Bhājām |
Bhavadbhavya Bhūteśvaraṃ Bhūtanāthaṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE
GaḷE RuṇḍAmālaṃ Tanau Sarpajālaṃ Mahākāla Kālaṃ GaṇEśādi Pālam |
JaṭĀjūṭA GaṅGottaraṅGai Rviśālaṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE
Mudāmākaraṃ MaṇḍAnaṃ MaṇḍAyantaṃ Mahā MaṇḍAlaṃ Bhasma BhūṣĀdharaṃ Tam |
Anādiṃ Hyapāraṃ Mahā Mohamāraṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE
VaṭĀdho Nivāsaṃ MahāṭṭĀṭṭAhāsaṃ Mahāpāpa Nāśaṃ Sadā Suprakāśam |
Girīśaṃ GaṇEśaṃ Sureśaṃ Maheśaṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE
Girīndrātmajā SaṅGṛHītārdhadehaṃ Girau SaṃSthitaṃ Sarvadāpanna Geham |
Parabrahma Brahmādibhir-vandyamānaṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE
Kapālaṃ Triśūlaṃ Karābhyāṃ Dadhānaṃ Padāmbhoja Namrāya Kāmaṃ Dadānam |
Balīvardhamānaṃ SurāṇĀṃ Pradhānaṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE
Śaraccandra Gātraṃ GaṇĀnandapātraṃ Trinetraṃ Pavitraṃ Dhaneśasya Mitram |
AparṇĀ KaḷAtraṃ Sadā Saccaritraṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE
Haraṃ Sarpahāraṃ Citā Bhūvihāraṃ Bhavaṃ Vedasāraṃ Sadā Nirvikāraṃ|
Śmaśāne Vasantaṃ Manojaṃ Dahantaṃ, Śivaṃ ŚaṅKaraṃ Śambhu MīśānamīḍE

हमें उम्मीद है की भगवान शिव के भक्तो को यह आर्टिकल “Shivashtakam Lyrics” + Video +Audio बहुत पसंद आया होगा। Shivashtakam Lyrics के बारे में आपके क्या विचार है वो हमे कमेंट करके अवश्य बताये।
सभी प्रकार के भजनो के lyrics + Video + Audio + PDF के लिए AllBhajanLyrics.com पर visit करे।