देव्यपराधक्षमापन स्तोत्रम् | Devi Aparadha Kshamapana Stotram Lyrics

यह स्त्रोत “देव्यपराधक्षमापन स्तोत्रम् | Devi Aparadha Kshamapana Stotram Lyrics” पाठ करने वाले की सभी परेशानियों से रक्षा करने वाला है। पाठ करने वाला सभी भयो से भयरहित हो जाता है। नित्य पाठ करने से सभी कष्ट दूर हो जाते है व् दीर्घायु, संतान सुख और संपन्न होता है। कुपुत्रो जायेत क्वचिदपि lyrics


देव्यपराधक्षमापन स्तोत्रम्

न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥

परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥

न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥

नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥९॥

आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥

जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं
न हि माता समुपेक्षते सुतम् ॥११॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥


Devi Aparadha Kshamapana Stotram Lyrics

Na Matram No Yantram Tad-Api Ca Na Jaane Stutim-Aho
Na Ca-[A]ahvaanam Dhyaanam Tad-Api Ca Na Jaane Stuti-Kathaah |
Na Jaane Mudraas-Te Tad-Api Ca Na Jaane Vilapanam
Param Jaane Maatas-Tvad-Anusarannam Klesha-Harannam ||1||

Vidher-Ajnyaanena Dravinna-Virahenna-Alasatayaa
Vidheya-Ashakyatvaat-Tava Carannayoryaa Cyutir-Abhuut |
Tad-Etat Kssantavyam Janani Sakalo[a-U]ddhaarinni Shive
Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||2||

Prthivyaam Putraas-Te Janani Bahavah Santi Saralaah
Param Tessaam Madhye Virala-Taralo[a-A]ham Tava Sutah |
Madiiyo-[A]yam Tyaagah Samucitam-Idam No Tava Shive
Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||3||

Jaganmaatar-Maatas-Tava Caranna-Sevaa Na Racitaa
Na Vaa Dattam Devi Dravinnam-Api Bhuuyas-Tava Mayaa |
Tathaa-[A]pi Tvam Sneham Mayi Nirupamam Yat-Prakurusse
Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||4||

Parityaktaa Devaa Vividha-Vidha-Sevaa-Kulatayaa
Mayaa Pan.caashiiter-Adhikam-Apaniite Tu Vayasi |
Idaaniim Cenmaatas-Tava Yadi Krpaa Na-Api Bhavitaa
Niraalambo Lambodara-Janani Kam Yaami Sharannam ||5||

Shvapaako Jalpaako Bhavati Madhupaako[a-U]pama-Giraa
Niraatangko Rangko Viharati Ciram Kotti-Kanakaih |
Tava-Aparnne Karnne Vishati Manu-Varnne Phalam-Idam
Janah Ko Jaaniite Janani Japaniiyam Japa-Vidhau ||6||

Citaa-Bhasmaa-Lepo Garalam-Ashanam Dik-Patta-Dharo
Jattaa-Dhaarii Kanntthe Bhujaga-Pati-Haarii Pashupatih |
Kapaalii Bhuutesho Bhajati Jagadiishai[a-E]ka-Padaviim
Bhavaani Tvat-Paanni-Grahanna-Paripaattii-Phalam-Idam ||7||

Na Mokssasya-[A]akaangkssaa Bhava-Vibhava-Vaan.chaa-[A]pi Ca Na Me
Na Vijnyaana-Apekssaa Shashi-Mukhi Sukhe[a-I]ccha-Api Na Punah |
Atas-Tvaam Samyaace Janani Jananam Yaatu Mama Vai
Mrddaanii Rudraannii Shiva Shiva Bhavaani-Iti Japatah ||8||

Na-[A]araadhitaasi Vidhinaa Vividho[a-U]pacaaraih
Kim Rukssa-Cintana-Parair-Na Krtam Vacobhih |
Shyaame Tvameva Yadi Kin.cana Mayy-Anaathe
Dhatse Krpaam-Ucitam-Amba Param Tavai[a-E]va ||9||

Aapatsu Magnah Smarannam Tvadiiyam
Karomi Durge Karunnaa-[A]rnnav[a-Ii]eshi |
Nai[a-E]tac-Chattha-Tvam Mama Bhaavayethaah
Kssudhaa-Trssaa-[Aa]rtaa Jananiim Smaranti ||10||

Jagadamba Vicitram-Atra Kim
Paripuurnnaa Karunnaa-[A]sti Cenmayi |
Aparaadha-Paramparaa-Param
Na Hi Maataa Samupekssate Sutam ||11||

Matsamah Paatakii Naasti Paapa-Ghnii Tvatsamaa Na Hi |
Evam Jnyaatvaa Mahaadevi Yathaa-Yogyam Tathaa Kuru ||12||

Devi Aparadha Kshamapana Stotram Lyrics
Devyaparadhkshamapan Stotram Lyrics

Devi Aparadha Kshamapana Stotram

Devyaparadhkshamapan Stotram Lyrics PDF


हमें उम्मीद है की माँ दुर्गा के भक्तो को यह आर्टिकल “कुपुत्रो जायेत क्वचिदपि Lyrics | Devi Aparadha Kshamapana Stotram Lyrics | Kuputro Jayeta Lyrics” + Video + Audio बहुत पसंद आया होगा। “Kuputro Jayeta Lyrics | Devyaparadhkshamapan Stotram Lyrics” पर आपके क्या विचार है वो हमे कमेंट करके अवश्य बताये। आप अपनी फरमाइश भी हमे कमेंट करके बता सकते है। हम वो भजन, आरती आदि जल्द से जल्द लाने को कोशिश करेंगे।

सभी प्रकार के भजनो के lyrics + Video + Audio + PDF के लिए AllBhajanLyrics.com पर visit करे।

Leave a Comment

आरती : जय अम्बे गौरी